EVAMME SUTAṀ: EKAṀ SAMAYAṀ BHAGAVĀ, SĀVATTHIYAṀ
VIHARATI JETAVANE ANĀTHAPIṆḌIKASSA ĀRĀME.
TATRA KHO BHAGAVĀ BHIKKHŪ ĀMANTESI BHIKKAVOTI.
BHADANTETI TE BHIKKHŪ BHAGAVATO PACCASSOSUṀ.
BHAGAVĀ ETADAVOCA:
如是我聞:一時,世尊住在捨衛城給孤獨長者的祇陀林精捨。那時,世尊告諸比丘們:「諸比丘。」「世尊」,比丘們應道。世尊開始說:
Thus, have I heard: At one time the Blessed One was staying near Savatthi in Jeta’s Grove at Anāthapindika’s park (monastery). There he addressed the monks, saying, 「monks.」 「Yes, Lord,」the monks responded to him.
The Blessed One said:
UPPĀDĀ VĀ BHIKKHAVE TATHĀGATĀNAṀ ANUPPĀDĀ VĀ TATHĀGATĀNAṀ,
ṬHITĀ VA SĀ DHĀTU DHAMMAṬṬHITATĀ DHAMMANIYĀMATĀ:
SABBE SAṄKHĀRĀ ANICCĀTI.
TAṀ TATHĀGATO ABHISAMBHUJJHATI ABHISAMETI.
ABHISAMBHUJJHITVĀ ABHISAMETVĀ ĀCIKKHATI DESETI,
PAÑÑAPETI PAṬṬHAPETI,
VIVARATI VIBHAJATI UTTĀNĪKAROTI: SABBE SAṄKHĀRĀ ANICCĀTI.
諸比丘!無論如來出現於世間與否,此法常住,法住、法界、法定性:一切行是無常。如來圓滿覺悟觀照此真理。圓滿覺悟觀照之後,他即敘說、教示、建立、闡揚、解說,而彰顯之:一切行是無常。
Bhikkhus, whether there is the appearance of Tathagatas or there is not the appearance of Tathagatas, there is this established condition of Dhamma, this orderliness of the Dhamma: All processes are inconstant. That, a Tathagata has fully awakened to; He fully understands. So awakened and fully understanding, He announces it, points it out, declares, establishes, expounds, explains and clarifies (that): All processes are inconstant.
UPPĀDĀ VĀ BHIKKHAVE TATHĀGATĀNAṀ ANUPPĀDĀ VĀ TATHĀGATĀNAṀ,
ṬHITĀ VA SĀ DHĀTU DHAMMAṬṬHITATĀ DHAMMANIYĀMATĀ:
SABBE SAṄKHĀRĀ DUKKHĀTI.
TAṀ TATHĀGATO ABHISAMBHUJJHATI ABHISAMETI.
ABHISAMBHUJJHITVĀ ABHISAMETVĀ ĀCIKKHATI DESETI,
PAÑÑAPETI PAṬṬHAPETI,
VIVARATI VIBHAJATI UTTĀNĪKAROTI: SABBE SAṄKHĀRĀ DUKKHĀTI.
諸比丘!無論如來出現於世間與否,此法常住,法住、法界、法定性:一切行是苦。如來圓滿覺悟觀照此真理。圓滿覺悟觀照之後,他即敘說、教示、建立、闡揚、解說,而彰顯之:一切行是苦。
Bhikkhus, whether there is the appearance of Tathagatas or there is not the appearance of Tathagatas, there is the established condition of Dhamma, this orderliness of the Dhamma: All processes are stressful. That, a Tathagata has fully awakened to; He fully understands. So awakened and understanding, He announces it, points it out, declares, establishes, expounds, explains and clarifies (that): All processes are stressful.
UPPĀDĀ VĀ BHIKKHAVE TATHĀGATĀNAṀ ANUPPĀDĀ VĀ TATHĀGATĀNAṀ,
ṬHITĀ VA SĀ DHĀTU DHAMMAṬṬHITATĀ DHAMMANIYĀMATĀ:
SABBE DHAMMĀ ANATTĀTI.
TAṀ TATHĀGATO ABHISAMBHUJJHATI ABHISAMETI.
ABHISAMBHUJJHITVĀ ABHISAMETVĀ ĀCIKKHATI DESETI,
PAÑÑAPETI PAṬṬHAPETI,
VIVARATI VIBHAJATI UTTĀNĪKAROTI: SABBE DHAMMĀ ANATTĀTI.
諸比丘!無論如來出現於世間與否,此法常住,法住、法界、法定性:一切法是無我。如來圓滿覺悟觀照次真理。圓滿覺悟觀照之後,他即敘說、教示、建立、闡揚、解說,而彰顯之:一切法是無我。
Bhikkhus, whether there is the appearance of Tathagatas or there is not the appearance of Tathagatas, there is the established condition of Dhamma, this orderliness of the Dhamma: All phenomena are not-self. That, a Tathagata has fully awakened to; He fully understands. So awakened and understanding, He announces it, points it out, declares, establishes, expounds, explains and clarifies (that): All phenomena are not-self.
IDAMAVOCA BHAGAVĀ. ATTAMANĀ TE BHIKKHŪ BHAGAVATO BHĀSITAṀ ABHINANDUNTI.
佛說此經已。諸比丘聞佛所說,歡喜奉行。
That is what the Blessed One said. Gratified, the monks delighted at his words.